" अर्चितानाममूर्तानां
पितृणां दीप्ततेजसाम् ।
नमस्यामि सदा
तेषां ध्यानिनां दिव्यचक्षुषाम्।।
इन्द्रादीनां च
नेतारो दक्षमारीचयोस्तथा ।
सप्तर्षीणां
तथान्येषां तान् नमस्यामि कामदान् ।।
मन्वादीनां
मुनीन्द्राणां सूर्याचन्द्रमसोस्तथा ।
तान् नमस्याम्यहं
सर्वान् पितृनप्सूदधावपि ।।
नक्षत्राणां
ग्रहाणां च वाय्वग्न्योर्नभसस्तथा।
द्यावापृथिवोव्योश्च
तथा नमस्यामि कृताञ्जलि:।।
देवर्षीणां
जनितृंश्च सर्वलोकनमस्कृतान्।
अक्षय्यस्य सदा
दातृन् नमस्येsहं कृताञ्जलि:।।
प्रजापते:
कश्यपाय सोमाय वरुणाय च ।
योगेश्वरेभ्यश्च
सदा नमस्यामि कृताञ्जलि:।।
नमो गणेभ्य:
सप्तभ्यस्तथा लोकेषु सप्तसु ।
स्वयम्भुवे
नमस्यामि ब्रह्मणे योगचक्षुषे ।।
सोमाधारान्
पितृगणान् योगमूर्तिधरांस्तथा ।
नमस्यामि तथा
सोमं पितरं जगतामहम् ।।
अग्रिरूपांस्तथैवान्यान्
नमस्यामि पितृनहम् ।
अग्नीषोममयं
विश्वं यत एतदशेषत:।।
ये तु तेजसि ये
चैते सोमसूर्याग्निमूर्तय:।
जगत्स्वरूपिणश्चैव
तथा ब्रह्मस्वरूपिण:।।
तेभ्योsखिलेभ्यो
योगिभ्य: पितृभ्यो यतमानस:।
नमो नमो नमस्ते
मे प्रसीदन्तु स्वधाभुज:।।"
टिप्पणियाँ
एक टिप्पणी भेजें